1434 Views

त्वमादिदेवः पुरुषः पुराणः त्वमस्य विश्वस्य परं निधनम्। वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूपा॥

त्वमादिदेवः पुरुषः पुराणः त्वमस्य विश्वस्य परं निधनम्।
वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूपा॥

अर्थात् – तुम ही आदि देव हो, पुरातन पुरुष हो, इस संसार के सबसे बड़े भण्डार हो, सब कुछ जाननेवाले हो और जानने योग्य हो, तुम ही परमधाम (अद्वितीय ) स्थान हो, तुम्हारे द्वारा ही यह सम्पूर्ण जगत कण-कण में व्याप्त है।

Scroll to Top