अधमाः धनमिच्छन्ति धनं मानं च मध्यमाः! उत्तमाः मानमिच्छन्ति मानो हि महताम् धनम् !!
अधमाः धनमिच्छन्ति धनं मानं च मध्यमाः! उत्तमाः मानमिच्छन्ति मानो हि महताम् धनम् !! हिन्दी अर्थ : निम्न कोटि के लोगों को सिर्फ धन की इच्छा रहती है, ऐसे लोगों को सम्मान से मतलब नहीं होता। एक मध्यम कोटि का व्यक्ति
